Everything about bhairav kavach

Wiki Article

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

पूर्वस्यां असितांगो मां दिशि रक्षतु सर्वदा ।

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा । 

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

धनं पुत्रं सदा पातु बन्धुदारानिकेतनम् ॥ १९॥

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

मन्त्रेण रक्षिते योगी कवचं रक्षकं यतः।।

हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ here १९॥

वैसे तो भैरव कवच का पाठ नित्य पूजा में बोलकर आसानी से किया जा सकता है, यदि कोई विशेष कामना हो, जैसे किसी तंत्र बाधा से रक्षा, परीक्षा में सफलता, चुनाव में विजय आदि तो इस विधि से भैरव कवच का पाठ करें।

स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः

೧೩

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः

Report this wiki page